भल्लातः _bhallātḥ _भल्लातकः _bhallātakḥ

भल्लातः _bhallātḥ _भल्लातकः _bhallātakḥ
भल्लातः भल्लातकः The marking-nut-plant. (Mar. बिब्बा); भल्लातकं फलं पक्वं स्वादुपाकरसं लघु । कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् । मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् Bhāva. P.; Bhāg.8.2.14; (also n.).

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно решить контрольную?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”